Declension table of rājadaṇḍa

Deva

MasculineSingularDualPlural
Nominativerājadaṇḍaḥ rājadaṇḍau rājadaṇḍāḥ
Vocativerājadaṇḍa rājadaṇḍau rājadaṇḍāḥ
Accusativerājadaṇḍam rājadaṇḍau rājadaṇḍān
Instrumentalrājadaṇḍena rājadaṇḍābhyām rājadaṇḍaiḥ rājadaṇḍebhiḥ
Dativerājadaṇḍāya rājadaṇḍābhyām rājadaṇḍebhyaḥ
Ablativerājadaṇḍāt rājadaṇḍābhyām rājadaṇḍebhyaḥ
Genitiverājadaṇḍasya rājadaṇḍayoḥ rājadaṇḍānām
Locativerājadaṇḍe rājadaṇḍayoḥ rājadaṇḍeṣu

Compound rājadaṇḍa -

Adverb -rājadaṇḍam -rājadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria