Declension table of ?rājadṛṣad

Deva

FeminineSingularDualPlural
Nominativerājadṛṣat rājadṛṣadau rājadṛṣadaḥ
Vocativerājadṛṣat rājadṛṣadau rājadṛṣadaḥ
Accusativerājadṛṣadam rājadṛṣadau rājadṛṣadaḥ
Instrumentalrājadṛṣadā rājadṛṣadbhyām rājadṛṣadbhiḥ
Dativerājadṛṣade rājadṛṣadbhyām rājadṛṣadbhyaḥ
Ablativerājadṛṣadaḥ rājadṛṣadbhyām rājadṛṣadbhyaḥ
Genitiverājadṛṣadaḥ rājadṛṣadoḥ rājadṛṣadām
Locativerājadṛṣadi rājadṛṣadoḥ rājadṛṣatsu

Compound rājadṛṣat -

Adverb -rājadṛṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria