Declension table of rājacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativerājacūḍāmaṇiḥ rājacūḍāmaṇī rājacūḍāmaṇayaḥ
Vocativerājacūḍāmaṇe rājacūḍāmaṇī rājacūḍāmaṇayaḥ
Accusativerājacūḍāmaṇim rājacūḍāmaṇī rājacūḍāmaṇīn
Instrumentalrājacūḍāmaṇinā rājacūḍāmaṇibhyām rājacūḍāmaṇibhiḥ
Dativerājacūḍāmaṇaye rājacūḍāmaṇibhyām rājacūḍāmaṇibhyaḥ
Ablativerājacūḍāmaṇeḥ rājacūḍāmaṇibhyām rājacūḍāmaṇibhyaḥ
Genitiverājacūḍāmaṇeḥ rājacūḍāmaṇyoḥ rājacūḍāmaṇīnām
Locativerājacūḍāmaṇau rājacūḍāmaṇyoḥ rājacūḍāmaṇiṣu

Compound rājacūḍāmaṇi -

Adverb -rājacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria