Declension table of ?rājabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativerājabrāhmaṇaḥ rājabrāhmaṇau rājabrāhmaṇāḥ
Vocativerājabrāhmaṇa rājabrāhmaṇau rājabrāhmaṇāḥ
Accusativerājabrāhmaṇam rājabrāhmaṇau rājabrāhmaṇān
Instrumentalrājabrāhmaṇena rājabrāhmaṇābhyām rājabrāhmaṇaiḥ
Dativerājabrāhmaṇāya rājabrāhmaṇābhyām rājabrāhmaṇebhyaḥ
Ablativerājabrāhmaṇāt rājabrāhmaṇābhyām rājabrāhmaṇebhyaḥ
Genitiverājabrāhmaṇasya rājabrāhmaṇayoḥ rājabrāhmaṇānām
Locativerājabrāhmaṇe rājabrāhmaṇayoḥ rājabrāhmaṇeṣu

Compound rājabrāhmaṇa -

Adverb -rājabrāhmaṇam -rājabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria