Declension table of ?rājabhūṣaṇī

Deva

FeminineSingularDualPlural
Nominativerājabhūṣaṇī rājabhūṣaṇyau rājabhūṣaṇyaḥ
Vocativerājabhūṣaṇi rājabhūṣaṇyau rājabhūṣaṇyaḥ
Accusativerājabhūṣaṇīm rājabhūṣaṇyau rājabhūṣaṇīḥ
Instrumentalrājabhūṣaṇyā rājabhūṣaṇībhyām rājabhūṣaṇībhiḥ
Dativerājabhūṣaṇyai rājabhūṣaṇībhyām rājabhūṣaṇībhyaḥ
Ablativerājabhūṣaṇyāḥ rājabhūṣaṇībhyām rājabhūṣaṇībhyaḥ
Genitiverājabhūṣaṇyāḥ rājabhūṣaṇyoḥ rājabhūṣaṇīnām
Locativerājabhūṣaṇyām rājabhūṣaṇyoḥ rājabhūṣaṇīṣu

Compound rājabhūṣaṇi - rājabhūṣaṇī -

Adverb -rājabhūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria