Declension table of ?rājabhojana

Deva

NeuterSingularDualPlural
Nominativerājabhojanam rājabhojane rājabhojanāni
Vocativerājabhojana rājabhojane rājabhojanāni
Accusativerājabhojanam rājabhojane rājabhojanāni
Instrumentalrājabhojanena rājabhojanābhyām rājabhojanaiḥ
Dativerājabhojanāya rājabhojanābhyām rājabhojanebhyaḥ
Ablativerājabhojanāt rājabhojanābhyām rājabhojanebhyaḥ
Genitiverājabhojanasya rājabhojanayoḥ rājabhojanānām
Locativerājabhojane rājabhojanayoḥ rājabhojaneṣu

Compound rājabhojana -

Adverb -rājabhojanam -rājabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria