Declension table of ?rājabhogya

Deva

NeuterSingularDualPlural
Nominativerājabhogyam rājabhogye rājabhogyāni
Vocativerājabhogya rājabhogye rājabhogyāni
Accusativerājabhogyam rājabhogye rājabhogyāni
Instrumentalrājabhogyena rājabhogyābhyām rājabhogyaiḥ
Dativerājabhogyāya rājabhogyābhyām rājabhogyebhyaḥ
Ablativerājabhogyāt rājabhogyābhyām rājabhogyebhyaḥ
Genitiverājabhogyasya rājabhogyayoḥ rājabhogyānām
Locativerājabhogye rājabhogyayoḥ rājabhogyeṣu

Compound rājabhogya -

Adverb -rājabhogyam -rājabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria