Declension table of ?rājabhogyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājabhogyaḥ | rājabhogyau | rājabhogyāḥ |
Vocative | rājabhogya | rājabhogyau | rājabhogyāḥ |
Accusative | rājabhogyam | rājabhogyau | rājabhogyān |
Instrumental | rājabhogyena | rājabhogyābhyām | rājabhogyaiḥ |
Dative | rājabhogyāya | rājabhogyābhyām | rājabhogyebhyaḥ |
Ablative | rājabhogyāt | rājabhogyābhyām | rājabhogyebhyaḥ |
Genitive | rājabhogyasya | rājabhogyayoḥ | rājabhogyānām |
Locative | rājabhogye | rājabhogyayoḥ | rājabhogyeṣu |