Declension table of ?rājabhogīna

Deva

MasculineSingularDualPlural
Nominativerājabhogīnaḥ rājabhogīnau rājabhogīnāḥ
Vocativerājabhogīna rājabhogīnau rājabhogīnāḥ
Accusativerājabhogīnam rājabhogīnau rājabhogīnān
Instrumentalrājabhogīnena rājabhogīnābhyām rājabhogīnaiḥ rājabhogīnebhiḥ
Dativerājabhogīnāya rājabhogīnābhyām rājabhogīnebhyaḥ
Ablativerājabhogīnāt rājabhogīnābhyām rājabhogīnebhyaḥ
Genitiverājabhogīnasya rājabhogīnayoḥ rājabhogīnānām
Locativerājabhogīne rājabhogīnayoḥ rājabhogīneṣu

Compound rājabhogīna -

Adverb -rājabhogīnam -rājabhogīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria