Declension table of ?rājabhoga

Deva

MasculineSingularDualPlural
Nominativerājabhogaḥ rājabhogau rājabhogāḥ
Vocativerājabhoga rājabhogau rājabhogāḥ
Accusativerājabhogam rājabhogau rājabhogān
Instrumentalrājabhogena rājabhogābhyām rājabhogaiḥ rājabhogebhiḥ
Dativerājabhogāya rājabhogābhyām rājabhogebhyaḥ
Ablativerājabhogāt rājabhogābhyām rājabhogebhyaḥ
Genitiverājabhogasya rājabhogayoḥ rājabhogānām
Locativerājabhoge rājabhogayoḥ rājabhogeṣu

Compound rājabhoga -

Adverb -rājabhogam -rājabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria