Declension table of ?rājabhavana

Deva

NeuterSingularDualPlural
Nominativerājabhavanam rājabhavane rājabhavanāni
Vocativerājabhavana rājabhavane rājabhavanāni
Accusativerājabhavanam rājabhavane rājabhavanāni
Instrumentalrājabhavanena rājabhavanābhyām rājabhavanaiḥ
Dativerājabhavanāya rājabhavanābhyām rājabhavanebhyaḥ
Ablativerājabhavanāt rājabhavanābhyām rājabhavanebhyaḥ
Genitiverājabhavanasya rājabhavanayoḥ rājabhavanānām
Locativerājabhavane rājabhavanayoḥ rājabhavaneṣu

Compound rājabhavana -

Adverb -rājabhavanam -rājabhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria