Declension table of ?rājabhauta

Deva

MasculineSingularDualPlural
Nominativerājabhautaḥ rājabhautau rājabhautāḥ
Vocativerājabhauta rājabhautau rājabhautāḥ
Accusativerājabhautam rājabhautau rājabhautān
Instrumentalrājabhautena rājabhautābhyām rājabhautaiḥ rājabhautebhiḥ
Dativerājabhautāya rājabhautābhyām rājabhautebhyaḥ
Ablativerājabhautāt rājabhautābhyām rājabhautebhyaḥ
Genitiverājabhautasya rājabhautayoḥ rājabhautānām
Locativerājabhaute rājabhautayoḥ rājabhauteṣu

Compound rājabhauta -

Adverb -rājabhautam -rājabhautāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria