Declension table of rājabhakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājabhakṣaḥ | rājabhakṣau | rājabhakṣāḥ |
Vocative | rājabhakṣa | rājabhakṣau | rājabhakṣāḥ |
Accusative | rājabhakṣam | rājabhakṣau | rājabhakṣān |
Instrumental | rājabhakṣeṇa | rājabhakṣābhyām | rājabhakṣaiḥ |
Dative | rājabhakṣāya | rājabhakṣābhyām | rājabhakṣebhyaḥ |
Ablative | rājabhakṣāt | rājabhakṣābhyām | rājabhakṣebhyaḥ |
Genitive | rājabhakṣasya | rājabhakṣayoḥ | rājabhakṣāṇām |
Locative | rājabhakṣe | rājabhakṣayoḥ | rājabhakṣeṣu |