Declension table of ?rājabhāj

Deva

NeuterSingularDualPlural
Nominativerājabhāk rājabhājī rājabhāñji
Vocativerājabhāk rājabhājī rājabhāñji
Accusativerājabhāk rājabhājī rājabhāñji
Instrumentalrājabhājā rājabhāgbhyām rājabhāgbhiḥ
Dativerājabhāje rājabhāgbhyām rājabhāgbhyaḥ
Ablativerājabhājaḥ rājabhāgbhyām rājabhāgbhyaḥ
Genitiverājabhājaḥ rājabhājoḥ rājabhājām
Locativerājabhāji rājabhājoḥ rājabhākṣu

Compound rājabhāk -

Adverb -rājabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria