Declension table of ?rājabhṛtya

Deva

MasculineSingularDualPlural
Nominativerājabhṛtyaḥ rājabhṛtyau rājabhṛtyāḥ
Vocativerājabhṛtya rājabhṛtyau rājabhṛtyāḥ
Accusativerājabhṛtyam rājabhṛtyau rājabhṛtyān
Instrumentalrājabhṛtyena rājabhṛtyābhyām rājabhṛtyaiḥ rājabhṛtyebhiḥ
Dativerājabhṛtyāya rājabhṛtyābhyām rājabhṛtyebhyaḥ
Ablativerājabhṛtyāt rājabhṛtyābhyām rājabhṛtyebhyaḥ
Genitiverājabhṛtyasya rājabhṛtyayoḥ rājabhṛtyānām
Locativerājabhṛtye rājabhṛtyayoḥ rājabhṛtyeṣu

Compound rājabhṛtya -

Adverb -rājabhṛtyam -rājabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria