Declension table of ?rājabhṛta

Deva

MasculineSingularDualPlural
Nominativerājabhṛtaḥ rājabhṛtau rājabhṛtāḥ
Vocativerājabhṛta rājabhṛtau rājabhṛtāḥ
Accusativerājabhṛtam rājabhṛtau rājabhṛtān
Instrumentalrājabhṛtena rājabhṛtābhyām rājabhṛtaiḥ rājabhṛtebhiḥ
Dativerājabhṛtāya rājabhṛtābhyām rājabhṛtebhyaḥ
Ablativerājabhṛtāt rājabhṛtābhyām rājabhṛtebhyaḥ
Genitiverājabhṛtasya rājabhṛtayoḥ rājabhṛtānām
Locativerājabhṛte rājabhṛtayoḥ rājabhṛteṣu

Compound rājabhṛta -

Adverb -rājabhṛtam -rājabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria