Declension table of ?rājabandha

Deva

MasculineSingularDualPlural
Nominativerājabandhaḥ rājabandhau rājabandhāḥ
Vocativerājabandha rājabandhau rājabandhāḥ
Accusativerājabandham rājabandhau rājabandhān
Instrumentalrājabandhena rājabandhābhyām rājabandhaiḥ rājabandhebhiḥ
Dativerājabandhāya rājabandhābhyām rājabandhebhyaḥ
Ablativerājabandhāt rājabandhābhyām rājabandhebhyaḥ
Genitiverājabandhasya rājabandhayoḥ rājabandhānām
Locativerājabandhe rājabandhayoḥ rājabandheṣu

Compound rājabandha -

Adverb -rājabandham -rājabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria