Declension table of ?rājabadara

Deva

NeuterSingularDualPlural
Nominativerājabadaram rājabadare rājabadarāṇi
Vocativerājabadara rājabadare rājabadarāṇi
Accusativerājabadaram rājabadare rājabadarāṇi
Instrumentalrājabadareṇa rājabadarābhyām rājabadaraiḥ
Dativerājabadarāya rājabadarābhyām rājabadarebhyaḥ
Ablativerājabadarāt rājabadarābhyām rājabadarebhyaḥ
Genitiverājabadarasya rājabadarayoḥ rājabadarāṇām
Locativerājabadare rājabadarayoḥ rājabadareṣu

Compound rājabadara -

Adverb -rājabadaram -rājabadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria