Declension table of ?rājabāndhava

Deva

MasculineSingularDualPlural
Nominativerājabāndhavaḥ rājabāndhavau rājabāndhavāḥ
Vocativerājabāndhava rājabāndhavau rājabāndhavāḥ
Accusativerājabāndhavam rājabāndhavau rājabāndhavān
Instrumentalrājabāndhavena rājabāndhavābhyām rājabāndhavaiḥ rājabāndhavebhiḥ
Dativerājabāndhavāya rājabāndhavābhyām rājabāndhavebhyaḥ
Ablativerājabāndhavāt rājabāndhavābhyām rājabāndhavebhyaḥ
Genitiverājabāndhavasya rājabāndhavayoḥ rājabāndhavānām
Locativerājabāndhave rājabāndhavayoḥ rājabāndhaveṣu

Compound rājabāndhava -

Adverb -rājabāndhavam -rājabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria