Declension table of ?rājāvavāda

Deva

MasculineSingularDualPlural
Nominativerājāvavādaḥ rājāvavādau rājāvavādāḥ
Vocativerājāvavāda rājāvavādau rājāvavādāḥ
Accusativerājāvavādam rājāvavādau rājāvavādān
Instrumentalrājāvavādena rājāvavādābhyām rājāvavādaiḥ rājāvavādebhiḥ
Dativerājāvavādāya rājāvavādābhyām rājāvavādebhyaḥ
Ablativerājāvavādāt rājāvavādābhyām rājāvavādebhyaḥ
Genitiverājāvavādasya rājāvavādayoḥ rājāvavādānām
Locativerājāvavāde rājāvavādayoḥ rājāvavādeṣu

Compound rājāvavāda -

Adverb -rājāvavādam -rājāvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria