Declension table of ?rājāvalīphalagrantha

Deva

MasculineSingularDualPlural
Nominativerājāvalīphalagranthaḥ rājāvalīphalagranthau rājāvalīphalagranthāḥ
Vocativerājāvalīphalagrantha rājāvalīphalagranthau rājāvalīphalagranthāḥ
Accusativerājāvalīphalagrantham rājāvalīphalagranthau rājāvalīphalagranthān
Instrumentalrājāvalīphalagranthena rājāvalīphalagranthābhyām rājāvalīphalagranthaiḥ rājāvalīphalagranthebhiḥ
Dativerājāvalīphalagranthāya rājāvalīphalagranthābhyām rājāvalīphalagranthebhyaḥ
Ablativerājāvalīphalagranthāt rājāvalīphalagranthābhyām rājāvalīphalagranthebhyaḥ
Genitiverājāvalīphalagranthasya rājāvalīphalagranthayoḥ rājāvalīphalagranthānām
Locativerājāvalīphalagranthe rājāvalīphalagranthayoḥ rājāvalīphalagrantheṣu

Compound rājāvalīphalagrantha -

Adverb -rājāvalīphalagrantham -rājāvalīphalagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria