Declension table of ?rājāsana

Deva

NeuterSingularDualPlural
Nominativerājāsanam rājāsane rājāsanāni
Vocativerājāsana rājāsane rājāsanāni
Accusativerājāsanam rājāsane rājāsanāni
Instrumentalrājāsanena rājāsanābhyām rājāsanaiḥ
Dativerājāsanāya rājāsanābhyām rājāsanebhyaḥ
Ablativerājāsanāt rājāsanābhyām rājāsanebhyaḥ
Genitiverājāsanasya rājāsanayoḥ rājāsanānām
Locativerājāsane rājāsanayoḥ rājāsaneṣu

Compound rājāsana -

Adverb -rājāsanam -rājāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria