Declension table of ?rājānujīvin

Deva

MasculineSingularDualPlural
Nominativerājānujīvī rājānujīvinau rājānujīvinaḥ
Vocativerājānujīvin rājānujīvinau rājānujīvinaḥ
Accusativerājānujīvinam rājānujīvinau rājānujīvinaḥ
Instrumentalrājānujīvinā rājānujīvibhyām rājānujīvibhiḥ
Dativerājānujīvine rājānujīvibhyām rājānujīvibhyaḥ
Ablativerājānujīvinaḥ rājānujīvibhyām rājānujīvibhyaḥ
Genitiverājānujīvinaḥ rājānujīvinoḥ rājānujīvinām
Locativerājānujīvini rājānujīvinoḥ rājānujīviṣu

Compound rājānujīvi -

Adverb -rājānujīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria