Declension table of ?rājāntakaraṇā

Deva

FeminineSingularDualPlural
Nominativerājāntakaraṇā rājāntakaraṇe rājāntakaraṇāḥ
Vocativerājāntakaraṇe rājāntakaraṇe rājāntakaraṇāḥ
Accusativerājāntakaraṇām rājāntakaraṇe rājāntakaraṇāḥ
Instrumentalrājāntakaraṇayā rājāntakaraṇābhyām rājāntakaraṇābhiḥ
Dativerājāntakaraṇāyai rājāntakaraṇābhyām rājāntakaraṇābhyaḥ
Ablativerājāntakaraṇāyāḥ rājāntakaraṇābhyām rājāntakaraṇābhyaḥ
Genitiverājāntakaraṇāyāḥ rājāntakaraṇayoḥ rājāntakaraṇānām
Locativerājāntakaraṇāyām rājāntakaraṇayoḥ rājāntakaraṇāsu

Adverb -rājāntakaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria