Declension table of ?rājāntakaraṇa

Deva

NeuterSingularDualPlural
Nominativerājāntakaraṇam rājāntakaraṇe rājāntakaraṇāni
Vocativerājāntakaraṇa rājāntakaraṇe rājāntakaraṇāni
Accusativerājāntakaraṇam rājāntakaraṇe rājāntakaraṇāni
Instrumentalrājāntakaraṇena rājāntakaraṇābhyām rājāntakaraṇaiḥ
Dativerājāntakaraṇāya rājāntakaraṇābhyām rājāntakaraṇebhyaḥ
Ablativerājāntakaraṇāt rājāntakaraṇābhyām rājāntakaraṇebhyaḥ
Genitiverājāntakaraṇasya rājāntakaraṇayoḥ rājāntakaraṇānām
Locativerājāntakaraṇe rājāntakaraṇayoḥ rājāntakaraṇeṣu

Compound rājāntakaraṇa -

Adverb -rājāntakaraṇam -rājāntakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria