Declension table of rājāṅgaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājāṅgaṇam | rājāṅgaṇe | rājāṅgaṇāni |
Vocative | rājāṅgaṇa | rājāṅgaṇe | rājāṅgaṇāni |
Accusative | rājāṅgaṇam | rājāṅgaṇe | rājāṅgaṇāni |
Instrumental | rājāṅgaṇena | rājāṅgaṇābhyām | rājāṅgaṇaiḥ |
Dative | rājāṅgaṇāya | rājāṅgaṇābhyām | rājāṅgaṇebhyaḥ |
Ablative | rājāṅgaṇāt | rājāṅgaṇābhyām | rājāṅgaṇebhyaḥ |
Genitive | rājāṅgaṇasya | rājāṅgaṇayoḥ | rājāṅgaṇānām |
Locative | rājāṅgaṇe | rājāṅgaṇayoḥ | rājāṅgaṇeṣu |