Declension table of ?rājāṅgaṇa

Deva

NeuterSingularDualPlural
Nominativerājāṅgaṇam rājāṅgaṇe rājāṅgaṇāni
Vocativerājāṅgaṇa rājāṅgaṇe rājāṅgaṇāni
Accusativerājāṅgaṇam rājāṅgaṇe rājāṅgaṇāni
Instrumentalrājāṅgaṇena rājāṅgaṇābhyām rājāṅgaṇaiḥ
Dativerājāṅgaṇāya rājāṅgaṇābhyām rājāṅgaṇebhyaḥ
Ablativerājāṅgaṇāt rājāṅgaṇābhyām rājāṅgaṇebhyaḥ
Genitiverājāṅgaṇasya rājāṅgaṇayoḥ rājāṅgaṇānām
Locativerājāṅgaṇe rājāṅgaṇayoḥ rājāṅgaṇeṣu

Compound rājāṅgaṇa -

Adverb -rājāṅgaṇam -rājāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria