Declension table of rājādhirāja

Deva

MasculineSingularDualPlural
Nominativerājādhirājaḥ rājādhirājau rājādhirājāḥ
Vocativerājādhirāja rājādhirājau rājādhirājāḥ
Accusativerājādhirājam rājādhirājau rājādhirājān
Instrumentalrājādhirājena rājādhirājābhyām rājādhirājaiḥ
Dativerājādhirājāya rājādhirājābhyām rājādhirājebhyaḥ
Ablativerājādhirājāt rājādhirājābhyām rājādhirājebhyaḥ
Genitiverājādhirājasya rājādhirājayoḥ rājādhirājānām
Locativerājādhirāje rājādhirājayoḥ rājādhirājeṣu

Compound rājādhirāja -

Adverb -rājādhirājam -rājādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria