Declension table of ?rājādhikārin

Deva

MasculineSingularDualPlural
Nominativerājādhikārī rājādhikāriṇau rājādhikāriṇaḥ
Vocativerājādhikārin rājādhikāriṇau rājādhikāriṇaḥ
Accusativerājādhikāriṇam rājādhikāriṇau rājādhikāriṇaḥ
Instrumentalrājādhikāriṇā rājādhikāribhyām rājādhikāribhiḥ
Dativerājādhikāriṇe rājādhikāribhyām rājādhikāribhyaḥ
Ablativerājādhikāriṇaḥ rājādhikāribhyām rājādhikāribhyaḥ
Genitiverājādhikāriṇaḥ rājādhikāriṇoḥ rājādhikāriṇām
Locativerājādhikāriṇi rājādhikāriṇoḥ rājādhikāriṣu

Compound rājādhikāri -

Adverb -rājādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria