Declension table of ?rājādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativerājādhiṣṭhānam rājādhiṣṭhāne rājādhiṣṭhānāni
Vocativerājādhiṣṭhāna rājādhiṣṭhāne rājādhiṣṭhānāni
Accusativerājādhiṣṭhānam rājādhiṣṭhāne rājādhiṣṭhānāni
Instrumentalrājādhiṣṭhānena rājādhiṣṭhānābhyām rājādhiṣṭhānaiḥ
Dativerājādhiṣṭhānāya rājādhiṣṭhānābhyām rājādhiṣṭhānebhyaḥ
Ablativerājādhiṣṭhānāt rājādhiṣṭhānābhyām rājādhiṣṭhānebhyaḥ
Genitiverājādhiṣṭhānasya rājādhiṣṭhānayoḥ rājādhiṣṭhānānām
Locativerājādhiṣṭhāne rājādhiṣṭhānayoḥ rājādhiṣṭhāneṣu

Compound rājādhiṣṭhāna -

Adverb -rājādhiṣṭhānam -rājādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria