Declension table of rājābhiṣekaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājābhiṣekaprayogaḥ | rājābhiṣekaprayogau | rājābhiṣekaprayogāḥ |
Vocative | rājābhiṣekaprayoga | rājābhiṣekaprayogau | rājābhiṣekaprayogāḥ |
Accusative | rājābhiṣekaprayogam | rājābhiṣekaprayogau | rājābhiṣekaprayogān |
Instrumental | rājābhiṣekaprayogeṇa | rājābhiṣekaprayogābhyām | rājābhiṣekaprayogaiḥ |
Dative | rājābhiṣekaprayogāya | rājābhiṣekaprayogābhyām | rājābhiṣekaprayogebhyaḥ |
Ablative | rājābhiṣekaprayogāt | rājābhiṣekaprayogābhyām | rājābhiṣekaprayogebhyaḥ |
Genitive | rājābhiṣekaprayogasya | rājābhiṣekaprayogayoḥ | rājābhiṣekaprayogāṇām |
Locative | rājābhiṣekaprayoge | rājābhiṣekaprayogayoḥ | rājābhiṣekaprayogeṣu |