Declension table of ?rājābhiṣekapaddhati

Deva

FeminineSingularDualPlural
Nominativerājābhiṣekapaddhatiḥ rājābhiṣekapaddhatī rājābhiṣekapaddhatayaḥ
Vocativerājābhiṣekapaddhate rājābhiṣekapaddhatī rājābhiṣekapaddhatayaḥ
Accusativerājābhiṣekapaddhatim rājābhiṣekapaddhatī rājābhiṣekapaddhatīḥ
Instrumentalrājābhiṣekapaddhatyā rājābhiṣekapaddhatibhyām rājābhiṣekapaddhatibhiḥ
Dativerājābhiṣekapaddhatyai rājābhiṣekapaddhataye rājābhiṣekapaddhatibhyām rājābhiṣekapaddhatibhyaḥ
Ablativerājābhiṣekapaddhatyāḥ rājābhiṣekapaddhateḥ rājābhiṣekapaddhatibhyām rājābhiṣekapaddhatibhyaḥ
Genitiverājābhiṣekapaddhatyāḥ rājābhiṣekapaddhateḥ rājābhiṣekapaddhatyoḥ rājābhiṣekapaddhatīnām
Locativerājābhiṣekapaddhatyām rājābhiṣekapaddhatau rājābhiṣekapaddhatyoḥ rājābhiṣekapaddhatiṣu

Compound rājābhiṣekapaddhati -

Adverb -rājābhiṣekapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria