Declension table of ?rāhuśatru

Deva

MasculineSingularDualPlural
Nominativerāhuśatruḥ rāhuśatrū rāhuśatravaḥ
Vocativerāhuśatro rāhuśatrū rāhuśatravaḥ
Accusativerāhuśatrum rāhuśatrū rāhuśatrūn
Instrumentalrāhuśatruṇā rāhuśatrubhyām rāhuśatrubhiḥ
Dativerāhuśatrave rāhuśatrubhyām rāhuśatrubhyaḥ
Ablativerāhuśatroḥ rāhuśatrubhyām rāhuśatrubhyaḥ
Genitiverāhuśatroḥ rāhuśatrvoḥ rāhuśatrūṇām
Locativerāhuśatrau rāhuśatrvoḥ rāhuśatruṣu

Compound rāhuśatru -

Adverb -rāhuśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria