Declension table of ?rāhūtsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativerāhūtsṛṣṭam rāhūtsṛṣṭe rāhūtsṛṣṭāni
Vocativerāhūtsṛṣṭa rāhūtsṛṣṭe rāhūtsṛṣṭāni
Accusativerāhūtsṛṣṭam rāhūtsṛṣṭe rāhūtsṛṣṭāni
Instrumentalrāhūtsṛṣṭena rāhūtsṛṣṭābhyām rāhūtsṛṣṭaiḥ
Dativerāhūtsṛṣṭāya rāhūtsṛṣṭābhyām rāhūtsṛṣṭebhyaḥ
Ablativerāhūtsṛṣṭāt rāhūtsṛṣṭābhyām rāhūtsṛṣṭebhyaḥ
Genitiverāhūtsṛṣṭasya rāhūtsṛṣṭayoḥ rāhūtsṛṣṭānām
Locativerāhūtsṛṣṭe rāhūtsṛṣṭayoḥ rāhūtsṛṣṭeṣu

Compound rāhūtsṛṣṭa -

Adverb -rāhūtsṛṣṭam -rāhūtsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria