Declension table of ?rāhūgaṇya

Deva

MasculineSingularDualPlural
Nominativerāhūgaṇyaḥ rāhūgaṇyau rāhūgaṇyāḥ
Vocativerāhūgaṇya rāhūgaṇyau rāhūgaṇyāḥ
Accusativerāhūgaṇyam rāhūgaṇyau rāhūgaṇyān
Instrumentalrāhūgaṇyena rāhūgaṇyābhyām rāhūgaṇyaiḥ rāhūgaṇyebhiḥ
Dativerāhūgaṇyāya rāhūgaṇyābhyām rāhūgaṇyebhyaḥ
Ablativerāhūgaṇyāt rāhūgaṇyābhyām rāhūgaṇyebhyaḥ
Genitiverāhūgaṇyasya rāhūgaṇyayoḥ rāhūgaṇyānām
Locativerāhūgaṇye rāhūgaṇyayoḥ rāhūgaṇyeṣu

Compound rāhūgaṇya -

Adverb -rāhūgaṇyam -rāhūgaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria