Declension table of ?rāhūgaṇā

Deva

FeminineSingularDualPlural
Nominativerāhūgaṇā rāhūgaṇe rāhūgaṇāḥ
Vocativerāhūgaṇe rāhūgaṇe rāhūgaṇāḥ
Accusativerāhūgaṇām rāhūgaṇe rāhūgaṇāḥ
Instrumentalrāhūgaṇayā rāhūgaṇābhyām rāhūgaṇābhiḥ
Dativerāhūgaṇāyai rāhūgaṇābhyām rāhūgaṇābhyaḥ
Ablativerāhūgaṇāyāḥ rāhūgaṇābhyām rāhūgaṇābhyaḥ
Genitiverāhūgaṇāyāḥ rāhūgaṇayoḥ rāhūgaṇānām
Locativerāhūgaṇāyām rāhūgaṇayoḥ rāhūgaṇāsu

Adverb -rāhūgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria