Declension table of ?rāhūgaṇa

Deva

MasculineSingularDualPlural
Nominativerāhūgaṇaḥ rāhūgaṇau rāhūgaṇāḥ
Vocativerāhūgaṇa rāhūgaṇau rāhūgaṇāḥ
Accusativerāhūgaṇam rāhūgaṇau rāhūgaṇān
Instrumentalrāhūgaṇena rāhūgaṇābhyām rāhūgaṇaiḥ rāhūgaṇebhiḥ
Dativerāhūgaṇāya rāhūgaṇābhyām rāhūgaṇebhyaḥ
Ablativerāhūgaṇāt rāhūgaṇābhyām rāhūgaṇebhyaḥ
Genitiverāhūgaṇasya rāhūgaṇayoḥ rāhūgaṇānām
Locativerāhūgaṇe rāhūgaṇayoḥ rāhūgaṇeṣu

Compound rāhūgaṇa -

Adverb -rāhūgaṇam -rāhūgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria