Declension table of ?rāhūcchiṣṭa

Deva

NeuterSingularDualPlural
Nominativerāhūcchiṣṭam rāhūcchiṣṭe rāhūcchiṣṭāni
Vocativerāhūcchiṣṭa rāhūcchiṣṭe rāhūcchiṣṭāni
Accusativerāhūcchiṣṭam rāhūcchiṣṭe rāhūcchiṣṭāni
Instrumentalrāhūcchiṣṭena rāhūcchiṣṭābhyām rāhūcchiṣṭaiḥ
Dativerāhūcchiṣṭāya rāhūcchiṣṭābhyām rāhūcchiṣṭebhyaḥ
Ablativerāhūcchiṣṭāt rāhūcchiṣṭābhyām rāhūcchiṣṭebhyaḥ
Genitiverāhūcchiṣṭasya rāhūcchiṣṭayoḥ rāhūcchiṣṭānām
Locativerāhūcchiṣṭe rāhūcchiṣṭayoḥ rāhūcchiṣṭeṣu

Compound rāhūcchiṣṭa -

Adverb -rāhūcchiṣṭam -rāhūcchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria