Declension table of ?rāhusūtaka

Deva

NeuterSingularDualPlural
Nominativerāhusūtakam rāhusūtake rāhusūtakāni
Vocativerāhusūtaka rāhusūtake rāhusūtakāni
Accusativerāhusūtakam rāhusūtake rāhusūtakāni
Instrumentalrāhusūtakena rāhusūtakābhyām rāhusūtakaiḥ
Dativerāhusūtakāya rāhusūtakābhyām rāhusūtakebhyaḥ
Ablativerāhusūtakāt rāhusūtakābhyām rāhusūtakebhyaḥ
Genitiverāhusūtakasya rāhusūtakayoḥ rāhusūtakānām
Locativerāhusūtake rāhusūtakayoḥ rāhusūtakeṣu

Compound rāhusūtaka -

Adverb -rāhusūtakam -rāhusūtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria