Declension table of ?rāhusūkta

Deva

NeuterSingularDualPlural
Nominativerāhusūktam rāhusūkte rāhusūktāni
Vocativerāhusūkta rāhusūkte rāhusūktāni
Accusativerāhusūktam rāhusūkte rāhusūktāni
Instrumentalrāhusūktena rāhusūktābhyām rāhusūktaiḥ
Dativerāhusūktāya rāhusūktābhyām rāhusūktebhyaḥ
Ablativerāhusūktāt rāhusūktābhyām rāhusūktebhyaḥ
Genitiverāhusūktasya rāhusūktayoḥ rāhusūktānām
Locativerāhusūkte rāhusūktayoḥ rāhusūkteṣu

Compound rāhusūkta -

Adverb -rāhusūktam -rāhusūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria