Declension table of ?rāhupīḍā

Deva

FeminineSingularDualPlural
Nominativerāhupīḍā rāhupīḍe rāhupīḍāḥ
Vocativerāhupīḍe rāhupīḍe rāhupīḍāḥ
Accusativerāhupīḍām rāhupīḍe rāhupīḍāḥ
Instrumentalrāhupīḍayā rāhupīḍābhyām rāhupīḍābhiḥ
Dativerāhupīḍāyai rāhupīḍābhyām rāhupīḍābhyaḥ
Ablativerāhupīḍāyāḥ rāhupīḍābhyām rāhupīḍābhyaḥ
Genitiverāhupīḍāyāḥ rāhupīḍayoḥ rāhupīḍānām
Locativerāhupīḍāyām rāhupīḍayoḥ rāhupīḍāsu

Adverb -rāhupīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria