Declension table of ?rāhuparvan

Deva

NeuterSingularDualPlural
Nominativerāhuparva rāhuparvṇī rāhuparvaṇī rāhuparvāṇi
Vocativerāhuparvan rāhuparva rāhuparvṇī rāhuparvaṇī rāhuparvāṇi
Accusativerāhuparva rāhuparvṇī rāhuparvaṇī rāhuparvāṇi
Instrumentalrāhuparvaṇā rāhuparvabhyām rāhuparvabhiḥ
Dativerāhuparvaṇe rāhuparvabhyām rāhuparvabhyaḥ
Ablativerāhuparvaṇaḥ rāhuparvabhyām rāhuparvabhyaḥ
Genitiverāhuparvaṇaḥ rāhuparvaṇoḥ rāhuparvaṇām
Locativerāhuparvaṇi rāhuparvaṇoḥ rāhuparvasu

Compound rāhuparva -

Adverb -rāhuparva -rāhuparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria