Declension table of ?rāhumukha

Deva

NeuterSingularDualPlural
Nominativerāhumukham rāhumukhe rāhumukhāṇi
Vocativerāhumukha rāhumukhe rāhumukhāṇi
Accusativerāhumukham rāhumukhe rāhumukhāṇi
Instrumentalrāhumukheṇa rāhumukhābhyām rāhumukhaiḥ
Dativerāhumukhāya rāhumukhābhyām rāhumukhebhyaḥ
Ablativerāhumukhāt rāhumukhābhyām rāhumukhebhyaḥ
Genitiverāhumukhasya rāhumukhayoḥ rāhumukhāṇām
Locativerāhumukhe rāhumukhayoḥ rāhumukheṣu

Compound rāhumukha -

Adverb -rāhumukham -rāhumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria