Declension table of ?rāhulasū

Deva

FeminineSingularDualPlural
Nominativerāhulasūḥ rāhulasuvau rāhulasuvaḥ
Vocativerāhulasūḥ rāhulasu rāhulasuvau rāhulasuvaḥ
Accusativerāhulasuvam rāhulasuvau rāhulasuvaḥ
Instrumentalrāhulasuvā rāhulasūbhyām rāhulasūbhiḥ
Dativerāhulasuvai rāhulasuve rāhulasūbhyām rāhulasūbhyaḥ
Ablativerāhulasuvāḥ rāhulasuvaḥ rāhulasūbhyām rāhulasūbhyaḥ
Genitiverāhulasuvāḥ rāhulasuvaḥ rāhulasuvoḥ rāhulasūnām rāhulasuvām
Locativerāhulasuvi rāhulasuvām rāhulasuvoḥ rāhulasūṣu

Compound rāhulasū -

Adverb -rāhulasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria