Declension table of ?rāhulabhadra

Deva

MasculineSingularDualPlural
Nominativerāhulabhadraḥ rāhulabhadrau rāhulabhadrāḥ
Vocativerāhulabhadra rāhulabhadrau rāhulabhadrāḥ
Accusativerāhulabhadram rāhulabhadrau rāhulabhadrān
Instrumentalrāhulabhadreṇa rāhulabhadrābhyām rāhulabhadraiḥ rāhulabhadrebhiḥ
Dativerāhulabhadrāya rāhulabhadrābhyām rāhulabhadrebhyaḥ
Ablativerāhulabhadrāt rāhulabhadrābhyām rāhulabhadrebhyaḥ
Genitiverāhulabhadrasya rāhulabhadrayoḥ rāhulabhadrāṇām
Locativerāhulabhadre rāhulabhadrayoḥ rāhulabhadreṣu

Compound rāhulabhadra -

Adverb -rāhulabhadram -rāhulabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria