Declension table of ?rāhugrastaniśākarā

Deva

FeminineSingularDualPlural
Nominativerāhugrastaniśākarā rāhugrastaniśākare rāhugrastaniśākarāḥ
Vocativerāhugrastaniśākare rāhugrastaniśākare rāhugrastaniśākarāḥ
Accusativerāhugrastaniśākarām rāhugrastaniśākare rāhugrastaniśākarāḥ
Instrumentalrāhugrastaniśākarayā rāhugrastaniśākarābhyām rāhugrastaniśākarābhiḥ
Dativerāhugrastaniśākarāyai rāhugrastaniśākarābhyām rāhugrastaniśākarābhyaḥ
Ablativerāhugrastaniśākarāyāḥ rāhugrastaniśākarābhyām rāhugrastaniśākarābhyaḥ
Genitiverāhugrastaniśākarāyāḥ rāhugrastaniśākarayoḥ rāhugrastaniśākarāṇām
Locativerāhugrastaniśākarāyām rāhugrastaniśākarayoḥ rāhugrastaniśākarāsu

Adverb -rāhugrastaniśākaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria