Declension table of ?rāhugrasta

Deva

NeuterSingularDualPlural
Nominativerāhugrastam rāhugraste rāhugrastāni
Vocativerāhugrasta rāhugraste rāhugrastāni
Accusativerāhugrastam rāhugraste rāhugrastāni
Instrumentalrāhugrastena rāhugrastābhyām rāhugrastaiḥ
Dativerāhugrastāya rāhugrastābhyām rāhugrastebhyaḥ
Ablativerāhugrastāt rāhugrastābhyām rāhugrastebhyaḥ
Genitiverāhugrastasya rāhugrastayoḥ rāhugrastānām
Locativerāhugraste rāhugrastayoḥ rāhugrasteṣu

Compound rāhugrasta -

Adverb -rāhugrastam -rāhugrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria