Declension table of ?rāhugraha

Deva

MasculineSingularDualPlural
Nominativerāhugrahaḥ rāhugrahau rāhugrahāḥ
Vocativerāhugraha rāhugrahau rāhugrahāḥ
Accusativerāhugraham rāhugrahau rāhugrahān
Instrumentalrāhugraheṇa rāhugrahābhyām rāhugrahaiḥ rāhugrahebhiḥ
Dativerāhugrahāya rāhugrahābhyām rāhugrahebhyaḥ
Ablativerāhugrahāt rāhugrahābhyām rāhugrahebhyaḥ
Genitiverāhugrahasya rāhugrahayoḥ rāhugrahāṇām
Locativerāhugrahe rāhugrahayoḥ rāhugraheṣu

Compound rāhugraha -

Adverb -rāhugraham -rāhugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria