Declension table of ?rāhugrāha

Deva

MasculineSingularDualPlural
Nominativerāhugrāhaḥ rāhugrāhau rāhugrāhāḥ
Vocativerāhugrāha rāhugrāhau rāhugrāhāḥ
Accusativerāhugrāham rāhugrāhau rāhugrāhān
Instrumentalrāhugrāheṇa rāhugrāhābhyām rāhugrāhaiḥ rāhugrāhebhiḥ
Dativerāhugrāhāya rāhugrāhābhyām rāhugrāhebhyaḥ
Ablativerāhugrāhāt rāhugrāhābhyām rāhugrāhebhyaḥ
Genitiverāhugrāhasya rāhugrāhayoḥ rāhugrāhāṇām
Locativerāhugrāhe rāhugrāhayoḥ rāhugrāheṣu

Compound rāhugrāha -

Adverb -rāhugrāham -rāhugrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria