Declension table of ?rāhugatā

Deva

FeminineSingularDualPlural
Nominativerāhugatā rāhugate rāhugatāḥ
Vocativerāhugate rāhugate rāhugatāḥ
Accusativerāhugatām rāhugate rāhugatāḥ
Instrumentalrāhugatayā rāhugatābhyām rāhugatābhiḥ
Dativerāhugatāyai rāhugatābhyām rāhugatābhyaḥ
Ablativerāhugatāyāḥ rāhugatābhyām rāhugatābhyaḥ
Genitiverāhugatāyāḥ rāhugatayoḥ rāhugatānām
Locativerāhugatāyām rāhugatayoḥ rāhugatāsu

Adverb -rāhugatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria