Declension table of ?rāhugata

Deva

NeuterSingularDualPlural
Nominativerāhugatam rāhugate rāhugatāni
Vocativerāhugata rāhugate rāhugatāni
Accusativerāhugatam rāhugate rāhugatāni
Instrumentalrāhugatena rāhugatābhyām rāhugataiḥ
Dativerāhugatāya rāhugatābhyām rāhugatebhyaḥ
Ablativerāhugatāt rāhugatābhyām rāhugatebhyaḥ
Genitiverāhugatasya rāhugatayoḥ rāhugatānām
Locativerāhugate rāhugatayoḥ rāhugateṣu

Compound rāhugata -

Adverb -rāhugatam -rāhugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria